B 174-9 Kulavṛtti

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 174/9
Title: Kulavṛtti
Dimensions: 30 x 5.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1538
Remarks:


Reel No. B 174-9 Inventory No. 36765

Title Kulavṛtyādiprakīrṇapatra

Subject Śaivatantra

Language Sanskrit

Reference SSP p. 26b, no. 1287

Manuscript Details

Script Newari

Material Nepali paper

State incomplete

Size 30.0 x 5.5 cm

Folios 4+2=6

Lines per Folio 13

Foliation not continued figures in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1538

Manuscript Features

MS contains the scattered folios seems related to the cīnācāra, vaśīṣṭhasaṃhitā , kulavṛtti, ṣaḍāmnāya, and kālajñāna.

Excerpts

Beginning

❖ oṃ namo gaṇēśāya ||

praṇamya śaśiśekharaṃ sakalapāpavidhvaṃsakaṃ

viśuddhapadavīśvaraṃ sakalabodhasambodhakaṃ |

akhaṇḍagurumaṇḍalaṃ vidhataśuddhabodhātmakaṃ

tanomi manukhaṇḍakaṃ sakalatantrasāroddhṛtaṃ ||

kulavṛttir ayaṃ putraḥ punnāma narakakṣayaḥ

pālanīyo budhaiḥ śuddhair upakāraṃ kariṣyati ||

… (exp. 6t1–2)

oṃ namo gurave ||

ayane pi parīkṣeta śubhāśubhaphalāni ca |

mṛtyūkālaṃ ca sarvveṣāṃm (!) ātmanaś ca samāhitaḥ ||

yadi syād ayanam putra vāyavyāṃśeṣu rāśiṣu |

durbhikṣaṃ vigrahaṃ, rājñāṃ, vidyā(!) rāṣṭrabhayaṃ tathā |

āgneyāṃ śayanaṃ cet syāt vahninā bhayam ādiśet ||

durbhikṣam vṛṣṭihārañ(!) ca vastravāsavināśanaṃ(!) | (fol. 1v1–2)

End

mahācīnakramācāraparaḥ sādhakasattamaḥ |

tāriṇī prajaped vidyāṃ nandanti pitara ity ādi ||

api na ity sādhaka ityādi sakulīna ityādi yadrakṣaṇa ityādi || satīrthasevīty ādi

jatī (!)saḥ somayāyī (!) saḥ sa jad (!) vā sarvamantravit |

sa vaiṣṇave-(exp. 3b13)

dvy uvāca ||

yadi cīnakramācāraṃ na me kathayasi prabho |

prāṇatyāgaṃ kariṣyāmi puratas te na saṃśayaḥ ||

ity uktaś śailasutayā rudraḥ kāruṇiko haraḥ |

mahācīnakramācāraṃ gadituṃ saṃpracakrame |

prathame tedaṃ-/// (exp. 2t1–2)

«Sub-colophon:»

iti vaśiṣṭhasaṃhitāyāṃ ṣaṣṭhodhyāyaḥ || || (exp. 6b1)

Microfilm Details

Reel No. B 174/9

Date of Filming 07-01-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 08-01-2008

Bibliography