B 174-9 Kulavṛtti
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 174/9
Title: Kulavṛtti
Dimensions: 30 x 5.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1538
Remarks:
Reel No. B 174-9 Inventory No. 36765
Title Kulavṛtyādiprakīrṇapatra
Subject Śaivatantra
Language Sanskrit
Reference SSP p. 26b, no. 1287
Manuscript Details
Script Newari
Material Nepali paper
State incomplete
Size 30.0 x 5.5 cm
Folios 4+2=6
Lines per Folio 13
Foliation not continued figures in the lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1538
Manuscript Features
MS contains the scattered folios seems related to the cīnācāra, vaśīṣṭhasaṃhitā , kulavṛtti, ṣaḍāmnāya, and kālajñāna.
Excerpts
Beginning
❖ oṃ namo gaṇēśāya ||
praṇamya śaśiśekharaṃ sakalapāpavidhvaṃsakaṃ
viśuddhapadavīśvaraṃ sakalabodhasambodhakaṃ |
akhaṇḍagurumaṇḍalaṃ vidhataśuddhabodhātmakaṃ
tanomi manukhaṇḍakaṃ sakalatantrasāroddhṛtaṃ ||
kulavṛttir ayaṃ putraḥ punnāma narakakṣayaḥ
pālanīyo budhaiḥ śuddhair upakāraṃ kariṣyati ||
… (exp. 6t1–2)
oṃ namo gurave ||
ayane pi parīkṣeta śubhāśubhaphalāni ca |
mṛtyūkālaṃ ca sarvveṣāṃm (!) ātmanaś ca samāhitaḥ ||
yadi syād ayanam putra vāyavyāṃśeṣu rāśiṣu |
durbhikṣaṃ vigrahaṃ, rājñāṃ, vidyā(!) rāṣṭrabhayaṃ tathā |
āgneyāṃ śayanaṃ cet syāt vahninā bhayam ādiśet ||
durbhikṣam vṛṣṭihārañ(!) ca vastravāsavināśanaṃ(!) | (fol. 1v1–2)
End
mahācīnakramācāraparaḥ sādhakasattamaḥ |
tāriṇī prajaped vidyāṃ nandanti pitara ity ādi ||
api na ity sādhaka ityādi sakulīna ityādi yadrakṣaṇa ityādi || satīrthasevīty ādi
jatī (!)saḥ somayāyī (!) saḥ sa jad (!) vā sarvamantravit |
sa vaiṣṇave-(exp. 3b13)
dvy uvāca ||
yadi cīnakramācāraṃ na me kathayasi prabho |
prāṇatyāgaṃ kariṣyāmi puratas te na saṃśayaḥ ||
ity uktaś śailasutayā rudraḥ kāruṇiko haraḥ |
mahācīnakramācāraṃ gadituṃ saṃpracakrame |
prathame tedaṃ-/// (exp. 2t1–2)
«Sub-colophon:»
iti vaśiṣṭhasaṃhitāyāṃ ṣaṣṭhodhyāyaḥ || || (exp. 6b1)
Microfilm Details
Reel No. B 174/9
Date of Filming 07-01-1972
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 08-01-2008
Bibliography